A 422-14 Raṇahastiśāstra
Manuscript culture infobox
Filmed in: A 422/14
Title: Raṇahastiśāstra
Dimensions: 26.7 x 12 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/159
Remarks:
Reel No. A 422/14
Inventory No. 57516
Title Raṇahasti
Remarks Rājavijaya
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.7 x 12.0 cm
Binding Hole
Folios 92
Lines per Folio 11
Foliation figures in the upper left-hand margin under the marginal title rāja
Scribe Guṇanidhiśarmā
Date of Copying SAM (ŚS) 1754
Place of Deposit NAK
Accession No. 4/159
Manuscript Features
Index in the exposure 94b–96
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
varada pāśaradāṃkuśavisphurat
kara umāsya saroruhabhāskaraḥ ||
diśatu naḥ śriyam aṃbu(2)ruhāsanaḥ
śaśikalāṃkitamaulir ibhānanaḥ || 1 ||
yatpādapaṃkajayugapraṇatiprasādāt
sadyas tiraskṛtabṛhaspati(3)vāgvilāsāḥ ||
mūkānane pi caturā vikasaṃti vāco
vaṃde girīśadayitāṃ jagad aṃbikāṃ tām || 2 ||
bālaṃ kumā(4)raṃ parihṛtya yena
bhānuṃ yuvānaṃ ca vilokya sadyaḥ ||
trayī purām ekaśareṇa bhinnā
vaṃde guruṃ satvaram īśvaraṃ taṃ. || 3 || (fol. 1v1–4)
End
graṃthaḥ śaśāṃkaśekharacaraṇāṃ bhojavaraprasādena ||
sajjanacittacamatkṛtikara eṣa khyātim āyātu || 7 ||
viprā svadharmaniratām udamā vahaṃtu bhūpā bhavantu nijakarmaṇi sānurāgāḥ ||
yāvacca tigmakaram aṃvudhimekhalāyāṃ khyātiṃ prayātu girāṃ nivaṃdhaḥ || 8 || (fol. 90v9–11)
Colophon
|| iti raṇahastiśāstre samodhyāyaḥ samāptaḥ || ||
graṃthasaṃkhyā 2485 likhitaṃ idaṃ pustakaṃ guṇanidhiśarmaṇā arjyālakena śrīśāke 1754 māse 6 śubham || || (fol. 9v11–12)
Microfilm Details
Reel No. A 422/14
Date of Filming 09-08-1972
Exposures 97
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3; two exposures of fol. 46v–47r
Catalogued by JU/MS
Date 01-09-2006