A 422-14 Raṇahastiśāstra

Manuscript culture infobox

Filmed in: A 422/14
Title: Raṇahastiśāstra
Dimensions: 26.7 x 12 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/159
Remarks:


Reel No. A 422/14

Inventory No. 57516

Title Raṇahasti

Remarks Rājavijaya

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.7 x 12.0 cm

Binding Hole

Folios 92

Lines per Folio 11

Foliation figures in the upper left-hand margin under the marginal title rāja

Scribe Guṇanidhiśarmā

Date of Copying SAM (ŚS) 1754

Place of Deposit NAK

Accession No. 4/159

Manuscript Features

Index in the exposure 94b–96

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

varada pāśaradāṃkuśavisphurat
kara umāsya saroruhabhāskaraḥ ||
diśatu naḥ śriyam aṃbu(2)ruhāsanaḥ
śaśikalāṃkitamaulir ibhānanaḥ || 1 ||

yatpādapaṃkajayugapraṇatiprasādāt
sadyas tiraskṛtabṛhaspati(3)vāgvilāsāḥ ||
mūkānane pi caturā vikasaṃti vāco
vaṃde girīśadayitāṃ jagad aṃbikāṃ tām || 2 ||

bālaṃ kumā(4)raṃ parihṛtya yena
bhānuṃ yuvānaṃ ca vilokya sadyaḥ ||
trayī purām ekaśareṇa bhinnā
vaṃde guruṃ satvaram īśvaraṃ taṃ. || 3 || (fol. 1v1–4)

End

graṃthaḥ śaśāṃkaśekharacaraṇāṃ bhojavaraprasādena ||
sajjanacittacamatkṛtikara eṣa khyātim āyātu || 7 ||

viprā svadharmaniratām udamā vahaṃtu bhūpā bhavantu nijakarmaṇi sānurāgāḥ ||
yāvacca tigmakaram aṃvudhimekhalāyāṃ khyātiṃ prayātu girāṃ nivaṃdhaḥ || 8 || (fol. 90v9–11)

Colophon

|| iti raṇahastiśāstre samodhyāyaḥ samāptaḥ ||    ||
graṃthasaṃkhyā 2485 likhitaṃ idaṃ pustakaṃ guṇanidhiśarmaṇā arjyālakena śrīśāke 1754 māse 6 śubham ||    || (fol. 9v11–12)

Microfilm Details

Reel No. A 422/14

Date of Filming 09-08-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3; two exposures of fol. 46v–47r

Catalogued by JU/MS

Date 01-09-2006